Declension table of ?pariyatta

Deva

MasculineSingularDualPlural
Nominativepariyattaḥ pariyattau pariyattāḥ
Vocativepariyatta pariyattau pariyattāḥ
Accusativepariyattam pariyattau pariyattān
Instrumentalpariyattena pariyattābhyām pariyattaiḥ pariyattebhiḥ
Dativepariyattāya pariyattābhyām pariyattebhyaḥ
Ablativepariyattāt pariyattābhyām pariyattebhyaḥ
Genitivepariyattasya pariyattayoḥ pariyattānām
Locativepariyatte pariyattayoḥ pariyatteṣu

Compound pariyatta -

Adverb -pariyattam -pariyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria