Declension table of ?pariyāta

Deva

MasculineSingularDualPlural
Nominativepariyātaḥ pariyātau pariyātāḥ
Vocativepariyāta pariyātau pariyātāḥ
Accusativepariyātam pariyātau pariyātān
Instrumentalpariyātena pariyātābhyām pariyātaiḥ pariyātebhiḥ
Dativepariyātāya pariyātābhyām pariyātebhyaḥ
Ablativepariyātāt pariyātābhyām pariyātebhyaḥ
Genitivepariyātasya pariyātayoḥ pariyātānām
Locativepariyāte pariyātayoḥ pariyāteṣu

Compound pariyāta -

Adverb -pariyātam -pariyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria