Declension table of ?parivyayaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparivyayaṇīyā parivyayaṇīye parivyayaṇīyāḥ
Vocativeparivyayaṇīye parivyayaṇīye parivyayaṇīyāḥ
Accusativeparivyayaṇīyām parivyayaṇīye parivyayaṇīyāḥ
Instrumentalparivyayaṇīyayā parivyayaṇīyābhyām parivyayaṇīyābhiḥ
Dativeparivyayaṇīyāyai parivyayaṇīyābhyām parivyayaṇīyābhyaḥ
Ablativeparivyayaṇīyāyāḥ parivyayaṇīyābhyām parivyayaṇīyābhyaḥ
Genitiveparivyayaṇīyāyāḥ parivyayaṇīyayoḥ parivyayaṇīyānām
Locativeparivyayaṇīyāyām parivyayaṇīyayoḥ parivyayaṇīyāsu

Adverb -parivyayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria