Declension table of ?parivyayaṇīya

Deva

NeuterSingularDualPlural
Nominativeparivyayaṇīyam parivyayaṇīye parivyayaṇīyāni
Vocativeparivyayaṇīya parivyayaṇīye parivyayaṇīyāni
Accusativeparivyayaṇīyam parivyayaṇīye parivyayaṇīyāni
Instrumentalparivyayaṇīyena parivyayaṇīyābhyām parivyayaṇīyaiḥ
Dativeparivyayaṇīyāya parivyayaṇīyābhyām parivyayaṇīyebhyaḥ
Ablativeparivyayaṇīyāt parivyayaṇīyābhyām parivyayaṇīyebhyaḥ
Genitiveparivyayaṇīyasya parivyayaṇīyayoḥ parivyayaṇīyānām
Locativeparivyayaṇīye parivyayaṇīyayoḥ parivyayaṇīyeṣu

Compound parivyayaṇīya -

Adverb -parivyayaṇīyam -parivyayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria