Declension table of ?parivyayaṇīya

Deva

MasculineSingularDualPlural
Nominativeparivyayaṇīyaḥ parivyayaṇīyau parivyayaṇīyāḥ
Vocativeparivyayaṇīya parivyayaṇīyau parivyayaṇīyāḥ
Accusativeparivyayaṇīyam parivyayaṇīyau parivyayaṇīyān
Instrumentalparivyayaṇīyena parivyayaṇīyābhyām parivyayaṇīyaiḥ parivyayaṇīyebhiḥ
Dativeparivyayaṇīyāya parivyayaṇīyābhyām parivyayaṇīyebhyaḥ
Ablativeparivyayaṇīyāt parivyayaṇīyābhyām parivyayaṇīyebhyaḥ
Genitiveparivyayaṇīyasya parivyayaṇīyayoḥ parivyayaṇīyānām
Locativeparivyayaṇīye parivyayaṇīyayoḥ parivyayaṇīyeṣu

Compound parivyayaṇīya -

Adverb -parivyayaṇīyam -parivyayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria