Declension table of ?parivyayaṇa

Deva

NeuterSingularDualPlural
Nominativeparivyayaṇam parivyayaṇe parivyayaṇāni
Vocativeparivyayaṇa parivyayaṇe parivyayaṇāni
Accusativeparivyayaṇam parivyayaṇe parivyayaṇāni
Instrumentalparivyayaṇena parivyayaṇābhyām parivyayaṇaiḥ
Dativeparivyayaṇāya parivyayaṇābhyām parivyayaṇebhyaḥ
Ablativeparivyayaṇāt parivyayaṇābhyām parivyayaṇebhyaḥ
Genitiveparivyayaṇasya parivyayaṇayoḥ parivyayaṇānām
Locativeparivyayaṇe parivyayaṇayoḥ parivyayaṇeṣu

Compound parivyayaṇa -

Adverb -parivyayaṇam -parivyayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria