Declension table of ?parivyakta

Deva

NeuterSingularDualPlural
Nominativeparivyaktam parivyakte parivyaktāni
Vocativeparivyakta parivyakte parivyaktāni
Accusativeparivyaktam parivyakte parivyaktāni
Instrumentalparivyaktena parivyaktābhyām parivyaktaiḥ
Dativeparivyaktāya parivyaktābhyām parivyaktebhyaḥ
Ablativeparivyaktāt parivyaktābhyām parivyaktebhyaḥ
Genitiveparivyaktasya parivyaktayoḥ parivyaktānām
Locativeparivyakte parivyaktayoḥ parivyakteṣu

Compound parivyakta -

Adverb -parivyaktam -parivyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria