Declension table of ?parivyakta

Deva

MasculineSingularDualPlural
Nominativeparivyaktaḥ parivyaktau parivyaktāḥ
Vocativeparivyakta parivyaktau parivyaktāḥ
Accusativeparivyaktam parivyaktau parivyaktān
Instrumentalparivyaktena parivyaktābhyām parivyaktaiḥ parivyaktebhiḥ
Dativeparivyaktāya parivyaktābhyām parivyaktebhyaḥ
Ablativeparivyaktāt parivyaktābhyām parivyaktebhyaḥ
Genitiveparivyaktasya parivyaktayoḥ parivyaktānām
Locativeparivyakte parivyaktayoḥ parivyakteṣu

Compound parivyakta -

Adverb -parivyaktam -parivyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria