Declension table of ?parivrajya

Deva

NeuterSingularDualPlural
Nominativeparivrajyam parivrajye parivrajyāni
Vocativeparivrajya parivrajye parivrajyāni
Accusativeparivrajyam parivrajye parivrajyāni
Instrumentalparivrajyena parivrajyābhyām parivrajyaiḥ
Dativeparivrajyāya parivrajyābhyām parivrajyebhyaḥ
Ablativeparivrajyāt parivrajyābhyām parivrajyebhyaḥ
Genitiveparivrajyasya parivrajyayoḥ parivrajyānām
Locativeparivrajye parivrajyayoḥ parivrajyeṣu

Compound parivrajya -

Adverb -parivrajyam -parivrajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria