Declension table of ?parivrajya

Deva

MasculineSingularDualPlural
Nominativeparivrajyaḥ parivrajyau parivrajyāḥ
Vocativeparivrajya parivrajyau parivrajyāḥ
Accusativeparivrajyam parivrajyau parivrajyān
Instrumentalparivrajyena parivrajyābhyām parivrajyaiḥ parivrajyebhiḥ
Dativeparivrajyāya parivrajyābhyām parivrajyebhyaḥ
Ablativeparivrajyāt parivrajyābhyām parivrajyebhyaḥ
Genitiveparivrajyasya parivrajyayoḥ parivrajyānām
Locativeparivrajye parivrajyayoḥ parivrajyeṣu

Compound parivrajya -

Adverb -parivrajyam -parivrajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria