Declension table of ?parivrājya

Deva

NeuterSingularDualPlural
Nominativeparivrājyam parivrājye parivrājyāni
Vocativeparivrājya parivrājye parivrājyāni
Accusativeparivrājyam parivrājye parivrājyāni
Instrumentalparivrājyena parivrājyābhyām parivrājyaiḥ
Dativeparivrājyāya parivrājyābhyām parivrājyebhyaḥ
Ablativeparivrājyāt parivrājyābhyām parivrājyebhyaḥ
Genitiveparivrājyasya parivrājyayoḥ parivrājyānām
Locativeparivrājye parivrājyayoḥ parivrājyeṣu

Compound parivrājya -

Adverb -parivrājyam -parivrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria