Declension table of ?parivrājī

Deva

FeminineSingularDualPlural
Nominativeparivrājī parivrājyau parivrājyaḥ
Vocativeparivrāji parivrājyau parivrājyaḥ
Accusativeparivrājīm parivrājyau parivrājīḥ
Instrumentalparivrājyā parivrājībhyām parivrājībhiḥ
Dativeparivrājyai parivrājībhyām parivrājībhyaḥ
Ablativeparivrājyāḥ parivrājībhyām parivrājībhyaḥ
Genitiveparivrājyāḥ parivrājyoḥ parivrājīnām
Locativeparivrājyām parivrājyoḥ parivrājīṣu

Compound parivrāji - parivrājī -

Adverb -parivrāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria