Declension table of ?parivrāji

Deva

FeminineSingularDualPlural
Nominativeparivrājiḥ parivrājī parivrājayaḥ
Vocativeparivrāje parivrājī parivrājayaḥ
Accusativeparivrājim parivrājī parivrājīḥ
Instrumentalparivrājyā parivrājibhyām parivrājibhiḥ
Dativeparivrājyai parivrājaye parivrājibhyām parivrājibhyaḥ
Ablativeparivrājyāḥ parivrājeḥ parivrājibhyām parivrājibhyaḥ
Genitiveparivrājyāḥ parivrājeḥ parivrājyoḥ parivrājīnām
Locativeparivrājyām parivrājau parivrājyoḥ parivrājiṣu

Compound parivrāji -

Adverb -parivrāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria