Declension table of parivrājaka

Deva

MasculineSingularDualPlural
Nominativeparivrājakaḥ parivrājakau parivrājakāḥ
Vocativeparivrājaka parivrājakau parivrājakāḥ
Accusativeparivrājakam parivrājakau parivrājakān
Instrumentalparivrājakena parivrājakābhyām parivrājakaiḥ parivrājakebhiḥ
Dativeparivrājakāya parivrājakābhyām parivrājakebhyaḥ
Ablativeparivrājakāt parivrājakābhyām parivrājakebhyaḥ
Genitiveparivrājakasya parivrājakayoḥ parivrājakānām
Locativeparivrājake parivrājakayoḥ parivrājakeṣu

Compound parivrājaka -

Adverb -parivrājakam -parivrājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria