Declension table of ?parivraḍhiman

Deva

MasculineSingularDualPlural
Nominativeparivraḍhimā parivraḍhimānau parivraḍhimānaḥ
Vocativeparivraḍhiman parivraḍhimānau parivraḍhimānaḥ
Accusativeparivraḍhimānam parivraḍhimānau parivraḍhimnaḥ
Instrumentalparivraḍhimnā parivraḍhimabhyām parivraḍhimabhiḥ
Dativeparivraḍhimne parivraḍhimabhyām parivraḍhimabhyaḥ
Ablativeparivraḍhimnaḥ parivraḍhimabhyām parivraḍhimabhyaḥ
Genitiveparivraḍhimnaḥ parivraḍhimnoḥ parivraḍhimnām
Locativeparivraḍhimni parivraḍhimani parivraḍhimnoḥ parivraḍhimasu

Compound parivraḍhima -

Adverb -parivraḍhimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria