Declension table of ?parivraḍhīyasā

Deva

FeminineSingularDualPlural
Nominativeparivraḍhīyasā parivraḍhīyase parivraḍhīyasāḥ
Vocativeparivraḍhīyase parivraḍhīyase parivraḍhīyasāḥ
Accusativeparivraḍhīyasām parivraḍhīyase parivraḍhīyasāḥ
Instrumentalparivraḍhīyasayā parivraḍhīyasābhyām parivraḍhīyasābhiḥ
Dativeparivraḍhīyasāyai parivraḍhīyasābhyām parivraḍhīyasābhyaḥ
Ablativeparivraḍhīyasāyāḥ parivraḍhīyasābhyām parivraḍhīyasābhyaḥ
Genitiveparivraḍhīyasāyāḥ parivraḍhīyasayoḥ parivraḍhīyasānām
Locativeparivraḍhīyasāyām parivraḍhīyasayoḥ parivraḍhīyasāsu

Adverb -parivraḍhīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria