Declension table of ?parivraḍhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeparivraḍhiṣṭhā parivraḍhiṣṭhe parivraḍhiṣṭhāḥ
Vocativeparivraḍhiṣṭhe parivraḍhiṣṭhe parivraḍhiṣṭhāḥ
Accusativeparivraḍhiṣṭhām parivraḍhiṣṭhe parivraḍhiṣṭhāḥ
Instrumentalparivraḍhiṣṭhayā parivraḍhiṣṭhābhyām parivraḍhiṣṭhābhiḥ
Dativeparivraḍhiṣṭhāyai parivraḍhiṣṭhābhyām parivraḍhiṣṭhābhyaḥ
Ablativeparivraḍhiṣṭhāyāḥ parivraḍhiṣṭhābhyām parivraḍhiṣṭhābhyaḥ
Genitiveparivraḍhiṣṭhāyāḥ parivraḍhiṣṭhayoḥ parivraḍhiṣṭhānām
Locativeparivraḍhiṣṭhāyām parivraḍhiṣṭhayoḥ parivraḍhiṣṭhāsu

Adverb -parivraḍhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria