Declension table of ?parivraḍhiṣṭha

Deva

NeuterSingularDualPlural
Nominativeparivraḍhiṣṭham parivraḍhiṣṭhe parivraḍhiṣṭhāni
Vocativeparivraḍhiṣṭha parivraḍhiṣṭhe parivraḍhiṣṭhāni
Accusativeparivraḍhiṣṭham parivraḍhiṣṭhe parivraḍhiṣṭhāni
Instrumentalparivraḍhiṣṭhena parivraḍhiṣṭhābhyām parivraḍhiṣṭhaiḥ
Dativeparivraḍhiṣṭhāya parivraḍhiṣṭhābhyām parivraḍhiṣṭhebhyaḥ
Ablativeparivraḍhiṣṭhāt parivraḍhiṣṭhābhyām parivraḍhiṣṭhebhyaḥ
Genitiveparivraḍhiṣṭhasya parivraḍhiṣṭhayoḥ parivraḍhiṣṭhānām
Locativeparivraḍhiṣṭhe parivraḍhiṣṭhayoḥ parivraḍhiṣṭheṣu

Compound parivraḍhiṣṭha -

Adverb -parivraḍhiṣṭham -parivraḍhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria