Declension table of ?parivraḍhiṣṭha

Deva

MasculineSingularDualPlural
Nominativeparivraḍhiṣṭhaḥ parivraḍhiṣṭhau parivraḍhiṣṭhāḥ
Vocativeparivraḍhiṣṭha parivraḍhiṣṭhau parivraḍhiṣṭhāḥ
Accusativeparivraḍhiṣṭham parivraḍhiṣṭhau parivraḍhiṣṭhān
Instrumentalparivraḍhiṣṭhena parivraḍhiṣṭhābhyām parivraḍhiṣṭhaiḥ parivraḍhiṣṭhebhiḥ
Dativeparivraḍhiṣṭhāya parivraḍhiṣṭhābhyām parivraḍhiṣṭhebhyaḥ
Ablativeparivraḍhiṣṭhāt parivraḍhiṣṭhābhyām parivraḍhiṣṭhebhyaḥ
Genitiveparivraḍhiṣṭhasya parivraḍhiṣṭhayoḥ parivraḍhiṣṭhānām
Locativeparivraḍhiṣṭhe parivraḍhiṣṭhayoḥ parivraḍhiṣṭheṣu

Compound parivraḍhiṣṭha -

Adverb -parivraḍhiṣṭham -parivraḍhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria