Declension table of ?pariviśvastā

Deva

FeminineSingularDualPlural
Nominativepariviśvastā pariviśvaste pariviśvastāḥ
Vocativepariviśvaste pariviśvaste pariviśvastāḥ
Accusativepariviśvastām pariviśvaste pariviśvastāḥ
Instrumentalpariviśvastayā pariviśvastābhyām pariviśvastābhiḥ
Dativepariviśvastāyai pariviśvastābhyām pariviśvastābhyaḥ
Ablativepariviśvastāyāḥ pariviśvastābhyām pariviśvastābhyaḥ
Genitivepariviśvastāyāḥ pariviśvastayoḥ pariviśvastānām
Locativepariviśvastāyām pariviśvastayoḥ pariviśvastāsu

Adverb -pariviśvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria