Declension table of ?pariviśvasta

Deva

NeuterSingularDualPlural
Nominativepariviśvastam pariviśvaste pariviśvastāni
Vocativepariviśvasta pariviśvaste pariviśvastāni
Accusativepariviśvastam pariviśvaste pariviśvastāni
Instrumentalpariviśvastena pariviśvastābhyām pariviśvastaiḥ
Dativepariviśvastāya pariviśvastābhyām pariviśvastebhyaḥ
Ablativepariviśvastāt pariviśvastābhyām pariviśvastebhyaḥ
Genitivepariviśvastasya pariviśvastayoḥ pariviśvastānām
Locativepariviśvaste pariviśvastayoḥ pariviśvasteṣu

Compound pariviśvasta -

Adverb -pariviśvastam -pariviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria