Declension table of ?pariviśvasta

Deva

MasculineSingularDualPlural
Nominativepariviśvastaḥ pariviśvastau pariviśvastāḥ
Vocativepariviśvasta pariviśvastau pariviśvastāḥ
Accusativepariviśvastam pariviśvastau pariviśvastān
Instrumentalpariviśvastena pariviśvastābhyām pariviśvastaiḥ pariviśvastebhiḥ
Dativepariviśvastāya pariviśvastābhyām pariviśvastebhyaḥ
Ablativepariviśvastāt pariviśvastābhyām pariviśvastebhyaḥ
Genitivepariviśvastasya pariviśvastayoḥ pariviśvastānām
Locativepariviśvaste pariviśvastayoḥ pariviśvasteṣu

Compound pariviśvasta -

Adverb -pariviśvastam -pariviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria