Declension table of ?pariviśrāntā

Deva

FeminineSingularDualPlural
Nominativepariviśrāntā pariviśrānte pariviśrāntāḥ
Vocativepariviśrānte pariviśrānte pariviśrāntāḥ
Accusativepariviśrāntām pariviśrānte pariviśrāntāḥ
Instrumentalpariviśrāntayā pariviśrāntābhyām pariviśrāntābhiḥ
Dativepariviśrāntāyai pariviśrāntābhyām pariviśrāntābhyaḥ
Ablativepariviśrāntāyāḥ pariviśrāntābhyām pariviśrāntābhyaḥ
Genitivepariviśrāntāyāḥ pariviśrāntayoḥ pariviśrāntānām
Locativepariviśrāntāyām pariviśrāntayoḥ pariviśrāntāsu

Adverb -pariviśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria