Declension table of ?pariviśrānta

Deva

NeuterSingularDualPlural
Nominativepariviśrāntam pariviśrānte pariviśrāntāni
Vocativepariviśrānta pariviśrānte pariviśrāntāni
Accusativepariviśrāntam pariviśrānte pariviśrāntāni
Instrumentalpariviśrāntena pariviśrāntābhyām pariviśrāntaiḥ
Dativepariviśrāntāya pariviśrāntābhyām pariviśrāntebhyaḥ
Ablativepariviśrāntāt pariviśrāntābhyām pariviśrāntebhyaḥ
Genitivepariviśrāntasya pariviśrāntayoḥ pariviśrāntānām
Locativepariviśrānte pariviśrāntayoḥ pariviśrānteṣu

Compound pariviśrānta -

Adverb -pariviśrāntam -pariviśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria