Declension table of ?pariviśrānta

Deva

MasculineSingularDualPlural
Nominativepariviśrāntaḥ pariviśrāntau pariviśrāntāḥ
Vocativepariviśrānta pariviśrāntau pariviśrāntāḥ
Accusativepariviśrāntam pariviśrāntau pariviśrāntān
Instrumentalpariviśrāntena pariviśrāntābhyām pariviśrāntaiḥ pariviśrāntebhiḥ
Dativepariviśrāntāya pariviśrāntābhyām pariviśrāntebhyaḥ
Ablativepariviśrāntāt pariviśrāntābhyām pariviśrāntebhyaḥ
Genitivepariviśrāntasya pariviśrāntayoḥ pariviśrāntānām
Locativepariviśrānte pariviśrāntayoḥ pariviśrānteṣu

Compound pariviśrānta -

Adverb -pariviśrāntam -pariviśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria