Declension table of ?parivivadiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeparivivadiṣu_ā parivivadiṣu_e parivivadiṣu_āḥ
Vocativeparivivadiṣu_e parivivadiṣu_e parivivadiṣu_āḥ
Accusativeparivivadiṣu_ām parivivadiṣu_e parivivadiṣu_āḥ
Instrumentalparivivadiṣu_ayā parivivadiṣu_ābhyām parivivadiṣu_ābhiḥ
Dativeparivivadiṣu_āyai parivivadiṣu_ābhyām parivivadiṣu_ābhyaḥ
Ablativeparivivadiṣu_āyāḥ parivivadiṣu_ābhyām parivivadiṣu_ābhyaḥ
Genitiveparivivadiṣu_āyāḥ parivivadiṣu_ayoḥ parivivadiṣu_ānām
Locativeparivivadiṣu_āyām parivivadiṣu_ayoḥ parivivadiṣu_āsu

Adverb -parivivadiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria