Declension table of ?parivivadiṣu

Deva

NeuterSingularDualPlural
Nominativeparivivadiṣu parivivadiṣuṇī parivivadiṣūṇi
Vocativeparivivadiṣu parivivadiṣuṇī parivivadiṣūṇi
Accusativeparivivadiṣu parivivadiṣuṇī parivivadiṣūṇi
Instrumentalparivivadiṣuṇā parivivadiṣubhyām parivivadiṣubhiḥ
Dativeparivivadiṣuṇe parivivadiṣubhyām parivivadiṣubhyaḥ
Ablativeparivivadiṣuṇaḥ parivivadiṣubhyām parivivadiṣubhyaḥ
Genitiveparivivadiṣuṇaḥ parivivadiṣuṇoḥ parivivadiṣūṇām
Locativeparivivadiṣuṇi parivivadiṣuṇoḥ parivivadiṣuṣu

Compound parivivadiṣu -

Adverb -parivivadiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria