Declension table of ?parivivadiṣu

Deva

MasculineSingularDualPlural
Nominativeparivivadiṣuḥ parivivadiṣū parivivadiṣavaḥ
Vocativeparivivadiṣo parivivadiṣū parivivadiṣavaḥ
Accusativeparivivadiṣum parivivadiṣū parivivadiṣūn
Instrumentalparivivadiṣuṇā parivivadiṣubhyām parivivadiṣubhiḥ
Dativeparivivadiṣave parivivadiṣubhyām parivivadiṣubhyaḥ
Ablativeparivivadiṣoḥ parivivadiṣubhyām parivivadiṣubhyaḥ
Genitiveparivivadiṣoḥ parivivadiṣvoḥ parivivadiṣūṇām
Locativeparivivadiṣau parivivadiṣvoḥ parivivadiṣuṣu

Compound parivivadiṣu -

Adverb -parivivadiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria