Declension table of ?parivittitva

Deva

NeuterSingularDualPlural
Nominativeparivittitvam parivittitve parivittitvāni
Vocativeparivittitva parivittitve parivittitvāni
Accusativeparivittitvam parivittitve parivittitvāni
Instrumentalparivittitvena parivittitvābhyām parivittitvaiḥ
Dativeparivittitvāya parivittitvābhyām parivittitvebhyaḥ
Ablativeparivittitvāt parivittitvābhyām parivittitvebhyaḥ
Genitiveparivittitvasya parivittitvayoḥ parivittitvānām
Locativeparivittitve parivittitvayoḥ parivittitveṣu

Compound parivittitva -

Adverb -parivittitvam -parivittitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria