Declension table of ?parivittitā

Deva

FeminineSingularDualPlural
Nominativeparivittitā parivittite parivittitāḥ
Vocativeparivittite parivittite parivittitāḥ
Accusativeparivittitām parivittite parivittitāḥ
Instrumentalparivittitayā parivittitābhyām parivittitābhiḥ
Dativeparivittitāyai parivittitābhyām parivittitābhyaḥ
Ablativeparivittitāyāḥ parivittitābhyām parivittitābhyaḥ
Genitiveparivittitāyāḥ parivittitayoḥ parivittitānām
Locativeparivittitāyām parivittitayoḥ parivittitāsu

Adverb -parivittitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria