Declension table of ?parivittā

Deva

FeminineSingularDualPlural
Nominativeparivittā parivitte parivittāḥ
Vocativeparivitte parivitte parivittāḥ
Accusativeparivittām parivitte parivittāḥ
Instrumentalparivittayā parivittābhyām parivittābhiḥ
Dativeparivittāyai parivittābhyām parivittābhyaḥ
Ablativeparivittāyāḥ parivittābhyām parivittābhyaḥ
Genitiveparivittāyāḥ parivittayoḥ parivittānām
Locativeparivittāyām parivittayoḥ parivittāsu

Adverb -parivittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria