Declension table of ?parivitta

Deva

NeuterSingularDualPlural
Nominativeparivittam parivitte parivittāni
Vocativeparivitta parivitte parivittāni
Accusativeparivittam parivitte parivittāni
Instrumentalparivittena parivittābhyām parivittaiḥ
Dativeparivittāya parivittābhyām parivittebhyaḥ
Ablativeparivittāt parivittābhyām parivittebhyaḥ
Genitiveparivittasya parivittayoḥ parivittānām
Locativeparivitte parivittayoḥ parivitteṣu

Compound parivitta -

Adverb -parivittam -parivittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria