Declension table of ?parivitta

Deva

MasculineSingularDualPlural
Nominativeparivittaḥ parivittau parivittāḥ
Vocativeparivitta parivittau parivittāḥ
Accusativeparivittam parivittau parivittān
Instrumentalparivittena parivittābhyām parivittaiḥ parivittebhiḥ
Dativeparivittāya parivittābhyām parivittebhyaḥ
Ablativeparivittāt parivittābhyām parivittebhyaḥ
Genitiveparivittasya parivittayoḥ parivittānām
Locativeparivitte parivittayoḥ parivitteṣu

Compound parivitta -

Adverb -parivittam -parivittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria