Declension table of ?parivitarka

Deva

MasculineSingularDualPlural
Nominativeparivitarkaḥ parivitarkau parivitarkāḥ
Vocativeparivitarka parivitarkau parivitarkāḥ
Accusativeparivitarkam parivitarkau parivitarkān
Instrumentalparivitarkeṇa parivitarkābhyām parivitarkaiḥ parivitarkebhiḥ
Dativeparivitarkāya parivitarkābhyām parivitarkebhyaḥ
Ablativeparivitarkāt parivitarkābhyām parivitarkebhyaḥ
Genitiveparivitarkasya parivitarkayoḥ parivitarkāṇām
Locativeparivitarke parivitarkayoḥ parivitarkeṣu

Compound parivitarka -

Adverb -parivitarkam -parivitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria