Declension table of ?parivindat

Deva

MasculineSingularDualPlural
Nominativeparivindan parivindantau parivindantaḥ
Vocativeparivindan parivindantau parivindantaḥ
Accusativeparivindantam parivindantau parivindataḥ
Instrumentalparivindatā parivindadbhyām parivindadbhiḥ
Dativeparivindate parivindadbhyām parivindadbhyaḥ
Ablativeparivindataḥ parivindadbhyām parivindadbhyaḥ
Genitiveparivindataḥ parivindatoḥ parivindatām
Locativeparivindati parivindatoḥ parivindatsu

Compound parivindat -

Adverb -parivindantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria