Declension table of ?parivikrayinī

Deva

FeminineSingularDualPlural
Nominativeparivikrayinī parivikrayinyau parivikrayinyaḥ
Vocativeparivikrayini parivikrayinyau parivikrayinyaḥ
Accusativeparivikrayinīm parivikrayinyau parivikrayinīḥ
Instrumentalparivikrayinyā parivikrayinībhyām parivikrayinībhiḥ
Dativeparivikrayinyai parivikrayinībhyām parivikrayinībhyaḥ
Ablativeparivikrayinyāḥ parivikrayinībhyām parivikrayinībhyaḥ
Genitiveparivikrayinyāḥ parivikrayinyoḥ parivikrayinīnām
Locativeparivikrayinyām parivikrayinyoḥ parivikrayinīṣu

Compound parivikrayini - parivikrayinī -

Adverb -parivikrayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria