Declension table of ?parivikrayin

Deva

NeuterSingularDualPlural
Nominativeparivikrayi parivikrayiṇī parivikrayīṇi
Vocativeparivikrayin parivikrayi parivikrayiṇī parivikrayīṇi
Accusativeparivikrayi parivikrayiṇī parivikrayīṇi
Instrumentalparivikrayiṇā parivikrayibhyām parivikrayibhiḥ
Dativeparivikrayiṇe parivikrayibhyām parivikrayibhyaḥ
Ablativeparivikrayiṇaḥ parivikrayibhyām parivikrayibhyaḥ
Genitiveparivikrayiṇaḥ parivikrayiṇoḥ parivikrayiṇām
Locativeparivikrayiṇi parivikrayiṇoḥ parivikrayiṣu

Compound parivikrayi -

Adverb -parivikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria