Declension table of ?parivikṣobha

Deva

MasculineSingularDualPlural
Nominativeparivikṣobhaḥ parivikṣobhau parivikṣobhāḥ
Vocativeparivikṣobha parivikṣobhau parivikṣobhāḥ
Accusativeparivikṣobham parivikṣobhau parivikṣobhān
Instrumentalparivikṣobheṇa parivikṣobhābhyām parivikṣobhaiḥ parivikṣobhebhiḥ
Dativeparivikṣobhāya parivikṣobhābhyām parivikṣobhebhyaḥ
Ablativeparivikṣobhāt parivikṣobhābhyām parivikṣobhebhyaḥ
Genitiveparivikṣobhasya parivikṣobhayoḥ parivikṣobhāṇām
Locativeparivikṣobhe parivikṣobhayoḥ parivikṣobheṣu

Compound parivikṣobha -

Adverb -parivikṣobham -parivikṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria