Declension table of ?parivikṣata

Deva

NeuterSingularDualPlural
Nominativeparivikṣatam parivikṣate parivikṣatāni
Vocativeparivikṣata parivikṣate parivikṣatāni
Accusativeparivikṣatam parivikṣate parivikṣatāni
Instrumentalparivikṣatena parivikṣatābhyām parivikṣataiḥ
Dativeparivikṣatāya parivikṣatābhyām parivikṣatebhyaḥ
Ablativeparivikṣatāt parivikṣatābhyām parivikṣatebhyaḥ
Genitiveparivikṣatasya parivikṣatayoḥ parivikṣatānām
Locativeparivikṣate parivikṣatayoḥ parivikṣateṣu

Compound parivikṣata -

Adverb -parivikṣatam -parivikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria