Declension table of ?parivījitā

Deva

FeminineSingularDualPlural
Nominativeparivījitā parivījite parivījitāḥ
Vocativeparivījite parivījite parivījitāḥ
Accusativeparivījitām parivījite parivījitāḥ
Instrumentalparivījitayā parivījitābhyām parivījitābhiḥ
Dativeparivījitāyai parivījitābhyām parivījitābhyaḥ
Ablativeparivījitāyāḥ parivījitābhyām parivījitābhyaḥ
Genitiveparivījitāyāḥ parivījitayoḥ parivījitānām
Locativeparivījitāyām parivījitayoḥ parivījitāsu

Adverb -parivījitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria