Declension table of ?parivī

Deva

NeuterSingularDualPlural
Nominativeparivi pariviṇī parivīṇi
Vocativeparivi pariviṇī parivīṇi
Accusativeparivi pariviṇī parivīṇi
Instrumentalpariviṇā parivibhyām parivibhiḥ
Dativepariviṇe parivibhyām parivibhyaḥ
Ablativepariviṇaḥ parivibhyām parivibhyaḥ
Genitivepariviṇaḥ pariviṇoḥ parivīṇām
Locativepariviṇi pariviṇoḥ pariviṣu

Compound parivi -

Adverb -parivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria