Declension table of ?parivihvalā

Deva

FeminineSingularDualPlural
Nominativeparivihvalā parivihvale parivihvalāḥ
Vocativeparivihvale parivihvale parivihvalāḥ
Accusativeparivihvalām parivihvale parivihvalāḥ
Instrumentalparivihvalayā parivihvalābhyām parivihvalābhiḥ
Dativeparivihvalāyai parivihvalābhyām parivihvalābhyaḥ
Ablativeparivihvalāyāḥ parivihvalābhyām parivihvalābhyaḥ
Genitiveparivihvalāyāḥ parivihvalayoḥ parivihvalānām
Locativeparivihvalāyām parivihvalayoḥ parivihvalāsu

Adverb -parivihvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria