Declension table of ?parivighaṭṭana

Deva

NeuterSingularDualPlural
Nominativeparivighaṭṭanam parivighaṭṭane parivighaṭṭanāni
Vocativeparivighaṭṭana parivighaṭṭane parivighaṭṭanāni
Accusativeparivighaṭṭanam parivighaṭṭane parivighaṭṭanāni
Instrumentalparivighaṭṭanena parivighaṭṭanābhyām parivighaṭṭanaiḥ
Dativeparivighaṭṭanāya parivighaṭṭanābhyām parivighaṭṭanebhyaḥ
Ablativeparivighaṭṭanāt parivighaṭṭanābhyām parivighaṭṭanebhyaḥ
Genitiveparivighaṭṭanasya parivighaṭṭanayoḥ parivighaṭṭanānām
Locativeparivighaṭṭane parivighaṭṭanayoḥ parivighaṭṭaneṣu

Compound parivighaṭṭana -

Adverb -parivighaṭṭanam -parivighaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria