Declension table of ?pariviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepariviṣyamāṇam pariviṣyamāṇe pariviṣyamāṇāni
Vocativepariviṣyamāṇa pariviṣyamāṇe pariviṣyamāṇāni
Accusativepariviṣyamāṇam pariviṣyamāṇe pariviṣyamāṇāni
Instrumentalpariviṣyamāṇena pariviṣyamāṇābhyām pariviṣyamāṇaiḥ
Dativepariviṣyamāṇāya pariviṣyamāṇābhyām pariviṣyamāṇebhyaḥ
Ablativepariviṣyamāṇāt pariviṣyamāṇābhyām pariviṣyamāṇebhyaḥ
Genitivepariviṣyamāṇasya pariviṣyamāṇayoḥ pariviṣyamāṇānām
Locativepariviṣyamāṇe pariviṣyamāṇayoḥ pariviṣyamāṇeṣu

Compound pariviṣyamāṇa -

Adverb -pariviṣyamāṇam -pariviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria