Declension table of ?pariviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepariviṣyamāṇaḥ pariviṣyamāṇau pariviṣyamāṇāḥ
Vocativepariviṣyamāṇa pariviṣyamāṇau pariviṣyamāṇāḥ
Accusativepariviṣyamāṇam pariviṣyamāṇau pariviṣyamāṇān
Instrumentalpariviṣyamāṇena pariviṣyamāṇābhyām pariviṣyamāṇaiḥ pariviṣyamāṇebhiḥ
Dativepariviṣyamāṇāya pariviṣyamāṇābhyām pariviṣyamāṇebhyaḥ
Ablativepariviṣyamāṇāt pariviṣyamāṇābhyām pariviṣyamāṇebhyaḥ
Genitivepariviṣyamāṇasya pariviṣyamāṇayoḥ pariviṣyamāṇānām
Locativepariviṣyamāṇe pariviṣyamāṇayoḥ pariviṣyamāṇeṣu

Compound pariviṣyamāṇa -

Adverb -pariviṣyamāṇam -pariviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria