Declension table of pariviṣṭi

Deva

FeminineSingularDualPlural
Nominativepariviṣṭiḥ pariviṣṭī pariviṣṭayaḥ
Vocativepariviṣṭe pariviṣṭī pariviṣṭayaḥ
Accusativepariviṣṭim pariviṣṭī pariviṣṭīḥ
Instrumentalpariviṣṭyā pariviṣṭibhyām pariviṣṭibhiḥ
Dativepariviṣṭyai pariviṣṭaye pariviṣṭibhyām pariviṣṭibhyaḥ
Ablativepariviṣṭyāḥ pariviṣṭeḥ pariviṣṭibhyām pariviṣṭibhyaḥ
Genitivepariviṣṭyāḥ pariviṣṭeḥ pariviṣṭyoḥ pariviṣṭīnām
Locativepariviṣṭyām pariviṣṭau pariviṣṭyoḥ pariviṣṭiṣu

Compound pariviṣṭi -

Adverb -pariviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria