Declension table of pariviṣṭa

Deva

MasculineSingularDualPlural
Nominativepariviṣṭaḥ pariviṣṭau pariviṣṭāḥ
Vocativepariviṣṭa pariviṣṭau pariviṣṭāḥ
Accusativepariviṣṭam pariviṣṭau pariviṣṭān
Instrumentalpariviṣṭena pariviṣṭābhyām pariviṣṭaiḥ pariviṣṭebhiḥ
Dativepariviṣṭāya pariviṣṭābhyām pariviṣṭebhyaḥ
Ablativepariviṣṭāt pariviṣṭābhyām pariviṣṭebhyaḥ
Genitivepariviṣṭasya pariviṣṭayoḥ pariviṣṭānām
Locativepariviṣṭe pariviṣṭayoḥ pariviṣṭeṣu

Compound pariviṣṭa -

Adverb -pariviṣṭam -pariviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria