Declension table of ?pariviṃśat

Deva

FeminineSingularDualPlural
Nominativepariviṃśat pariviṃśatau pariviṃśataḥ
Vocativepariviṃśat pariviṃśatau pariviṃśataḥ
Accusativepariviṃśatam pariviṃśatau pariviṃśataḥ
Instrumentalpariviṃśatā pariviṃśadbhyām pariviṃśadbhiḥ
Dativepariviṃśate pariviṃśadbhyām pariviṃśadbhyaḥ
Ablativepariviṃśataḥ pariviṃśadbhyām pariviṃśadbhyaḥ
Genitivepariviṃśataḥ pariviṃśatoḥ pariviṃśatām
Locativepariviṃśati pariviṃśatoḥ pariviṃśatsu

Compound pariviṃśat -

Adverb -pariviṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria