Declension table of ?pariveśana

Deva

NeuterSingularDualPlural
Nominativepariveśanam pariveśane pariveśanāni
Vocativepariveśana pariveśane pariveśanāni
Accusativepariveśanam pariveśane pariveśanāni
Instrumentalpariveśanena pariveśanābhyām pariveśanaiḥ
Dativepariveśanāya pariveśanābhyām pariveśanebhyaḥ
Ablativepariveśanāt pariveśanābhyām pariveśanebhyaḥ
Genitivepariveśanasya pariveśanayoḥ pariveśanānām
Locativepariveśane pariveśanayoḥ pariveśaneṣu

Compound pariveśana -

Adverb -pariveśanam -pariveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria