Declension table of ?parivedin

Deva

MasculineSingularDualPlural
Nominativeparivedī parivedinau parivedinaḥ
Vocativeparivedin parivedinau parivedinaḥ
Accusativeparivedinam parivedinau parivedinaḥ
Instrumentalparivedinā parivedibhyām parivedibhiḥ
Dativeparivedine parivedibhyām parivedibhyaḥ
Ablativeparivedinaḥ parivedibhyām parivedibhyaḥ
Genitiveparivedinaḥ parivedinoḥ parivedinām
Locativeparivedini parivedinoḥ parivediṣu

Compound parivedi -

Adverb -parivedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria